पुलस्त्य उवाच -
एतस्मिन्नन्तरे पूर्वं व्यासशिष्यो महामुनिः। नमस्कृत गुरुं भीष्मं संजयः परिपृच्छति।। 1
संजय उवाच --
देवानां पूजनोपायं क्रमं ब्रूहि सुरक्षाम्। अग्रे पूज्यतमः कोऽसौ को मध्ये नित्यपूजने।। 2
अन्ते च पूजा कस्यैव कस्य को वा प्रभावकः। किं वा कं च फलं ब्राह्मणपूजायित्वा लाभेन्नरः || 3
व्यास उवाच
गणेशं पूज्येदग्रे अविघ्नार्थं परेः च। विनायकत्वं प्राप्नोति यथा गौरीसुतो हि सः।। 4
पार्वत्यजनयत्पूर्वं सुतौ महेश्वरादिमौ। सर्वलोकधरौ शूरौ देवौ स्कन्दगणाधिपौ।। 5
तो च दृष्ट्वा [* च त्रिदशाः श्रद्धया पर्याऽन्नविताः। सुधयोत्पादितं दिव्यं तस्यै दादुः रामकम्।।6।
दृष्ट्वा तु मोदकं ताभ्यां जनन्यामर्थितं तदा। ततस्तु विस्मिता देवी सुतावेवाप्यभाषत्] ।।7
पर्वतुवाच
इदं तु मोदकं पुत्रौ देवैर्दत्तं मुदाऽन्न्वितैः।महाबुद्धिति मंत्रं सुधया परिनिर्मितम् || 8
गुणं चास्य प्रवक्ष्यामि शृणुतं वा सम्मिलितौ। अस्यैवाऽऽघ्राणमात्रेण अमृत्वं भवेद् ध्रुवम् || 9
सर्वशास्त्रार्थतत्त्वज्ञः सर्वशास्त्रस्त्रकोविदः। निश्चयः
सर्वतन्त्रेषु लेखकश्चित्रकृतसुधीः।। 10
ज्ञानविज्ञानतत्त्वज्ञः सर्वज्ञो नात्र संशयः पुत्रौ धर्मादधिकताम्
प्राप्य सिद्धिष्टं व्रजेत्।।
यस्तस्य वै प्रदास्यामि पितुस्ते संमतं त्विदम्।। 11
व्यास उवाच
श्रुत्वा मातृमुखदेवं वाचः परमकोविडः। स्कन्दस्थिरथं ययौ
सद्यः सर्वं त्रिभुवनस्थितम्।। 12
बर्हिनं स्वं समारुह्य
त्वभिषेकः कृतः क्षणात्। पितरौ प्रदक्षिणं कृत्वा लम्बोदरधरः सुधिः || 13
लम्बोदरं (तत्श्चसौ) मुदा युक्तः पितृग्रग्रतः स्थितः।
पुरतश्च तथा स्कन्दो देहि माँ हिब्रूवनस्थितः
ततः सुतौ समीक्षाथ पार्वती विस्मिताऽब्रवीत्।। 14
पर्वतुवाच
सर्वतीर्थयद्यस्तु सर्वदेवनैतिस्तथा। सर्वयज्ञव्रतैर्मंत्रैर्योगैर्यैर्यमैस्तथा।।
15
पितृओरचकृतस्यैव कलां नारहति षोडशीम्। तस्मासुत्सुतशतरेषोऽधिकः
शत्गणैरपि।। 16
अतो ददामि हेरम्बे मोदकं देवनिर्मितम्। अस्यैव का(एतस्मात्का)रानादस्य
अगेरे पूजा मखेषु च वेदशास्त्रस्तवादौ च नित्यं पूजाविधासु च।। 18
व्यास उवाच
पर्वतया सह भूतेषो ददौ तस्मै वरं महत्।।19।
महादेव उवाच
अस्यैव पूजनादग्रे देवस्तुस्ता भवन्तु च सर्वसामपि देवीनां
पिताॄणां च समन्ततः।।
तोषो भवतु नित्यं च पूजितेऽग्रे गणेश्वरे।। 2020।