अथ नवमोऽध्यायः
श्रीशुक उवाच
एकदा गृहदासीषु यशोदा नन्दगेहिनि। कर्मान्तरनियुक्तसु निर्मितमन्तस्वयं दधि।
यानि अर्थात गीताहानि तद्बलचरितानि च। दधिनिर्मंथने काले स्मरन्ति तन्यगायत्।।2।
क्षौमं वासः पृथुकटिते बिभ्रति सूत्रनद्धं पुत्रस्नेहस्नुत्कुचयुगं
जातकम्पं च सुभ्रूः।
रज्ज्वाकरश्रमभुजचलत्-
कंकणौ कुण्डले च
स्विनं वक्त्रं काबरविगल-
नमालति निर्ममंथ:।
तां स्तन्यकं आसाद्य मथनन्तिं जननीं हरिः।
गृहीत्वा दधिमन्थानं न्यषेधत् प्रियतमवाहन् ।।4।
तमंकमारुदमपायत् स्तनं
स्नेहस्तुतं सस्मितमीक्षति मुखम्। अतृप्तमुत्सृज्य जवेन सा यया- वुत्सिच्यमाने पयसि त्वधिश्रिते।।5
संजातकोपः स्फुरितारुणाधरं
सन्दस्य दद्भिरद्धिमन्तभजनम्।
हित्वा मृषाश्रृदृषदशमना रहो
जघास हयङ्वमन्तरं गतः ।।6।
उत्तराय गोपी सुश्रितं पयः पुनः आरंभ
प्रविश्य संदर्श च दध्यमात्रकम्।
भग्नान् विलोक्य स्वसुतस्य कर्म त-
ज्जहा तं चापि न तत्र पश्यति।।7।
उलुखलाङ्ग्रेरूपी सुरक्षां
मर्काय कामं ददतं शिचि स्थितम्।
हयंगवं शौर्यविशंकितेक्षणं
निरिक्षय मंजिल सुतमागमच्छनैः।।8।
तमत्तयष्टिं प्रमीक्ष्य सत्वर-
स्ततोऽवरुह्यपसार हितवत्। गोप्यनवधावन्न यमप योगिनं
क्षमां प्रवेष्टुं तपसेरितं मनः।
अन्वञ्चमना जननी बृहच्ल-
क्रोणिभरक्रान्तगतिः सुमध्यमा।
जवेन विस्रंसितकेशबन्धन-
च्युत्प्रसूनानुगतिः परमृशत्।।10।
कृतागसं तं प्ररुदन्तमक्षिणी कषान्तमजन्मशिनि स्वप्निना। उद्वीक्षामानं भयविह्वलेक्षणं
हस्ते गृहित्वा भिषयन्त्यवगुरत्।
त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भकवत्सला। इयष किल तं बधुं दम्नातद्वीर्यकोविदा।।12।
न चान्तर्न बहिर्यस्य न पूर्वं नापि चापरम्। पूर्वापरं बहिश्चन्तर्जगतो यो जगच्च यः।।3।
तं मत्वाऽऽत्मज्मव्यक्तं मर्त्यलिंगमधीक्षजम्। गोपिकोलूखले दम्ना बबन्ध प्राकृतं यथा।।14
तद् दम बध्यमानस्य स्वार्भकस्य कृतागसः। द्वयङ्गुलोण्भूत्तेन संधेऽन्याच्च गोपिका।।15
यदाऽऽसीत्तदपि न्यूनं तेन्यादपि सन्दधे।
तदपि द्वयङ्गुलं न्यूनं यद् यदादत्त बंधनम् ।।16
एवं स्वगेहदामणि यशोदा सन्दधात्यपि।
गोपीनां सुस्मयन्तिनां स्मयन्ति विस्मिताभवत्।।17।
स्वमातुः स्विन्गात्रया विस्रस्तकबरसृजः। दृष्ट्वा परिश्रम कृष्णः कृप्याऽऽसीत् स्वबंधने।।18
एवं संदर्शिता ह्यंग हरिणा भृत्यवश्यता। स्ववशेनापि कृष्णेन यस्येदं सेवारं वशे।।19।
नेमं विरिञ्चो न भावो न श्रीरप्यंगसंश्रया। प्रसादं लेभिरे गोपी यत्तत् प्राप विमुक्तिदात्।।20।
नयं सुखपो भगवान देहिनां गोपिकासुतः। ज्ञानिनां चात्मभूतानां यथा भक्तिमतामिह।
कृष्णस्तु गृहकृत्येषु व्यग्रयां मातरि प्रभुः। आद्राक्षीदर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ।।22।
पुरा नारदशापेन वृक्षतां प्रापितौ मदात्।
नालकुबर्मानिग्रीवाविति ख्यातौ श्रियाण्वितौ।। तेईस इति श्रीमद्भागवते महापुराणे परमहंस्यं संहितायां दशमस्कंधे पूर्वार्धे गोपीप्रसादो नाम
नवमोऽध्यायः ।।
अथ दशमोऽध्यायः
राजोवाच
कथ्यतां भगवान्नेतत्तयोः शापस्य कारणम्। यत्तद् विगृहितं कर्म येन वा देवर्षेस्तमः।
श्रीशुक उवाच
रुद्रस्यानुचरौ भूत्वा सुदृप्तौ धनदात्मजौ। कलशोपवने रम्ये मन्दाकिन्यं मदोत्कटौ।।2।
वारुणिं राक्षसं पीत्वा मदाघूर्णितलोचनौ। स्त्रीजनैर्नुगायद्भिश्चेर्तुः पुष्पिते वने।।3।
अन्तः प्रविष्य गंगायामभोजवनराजिनी। चिक्रीदतुर्युतिभिर्गजाविव कारणुभिः।।4।
यदृच्छया च देवर्षिभगवानस्तत्र कौरव। अपश्यन्नारदो देवौ क्षिबाणौ सम्बुध्यत्।।5।
तं दृष्ट्वा व्रिदिता देव्यो विवस्त्रः शापशंकिताः। वासांसि पर्यादुः शीघ्रं विवस्त्रौ नैव गुह्यकौ।।6।
तो दृष्ट्वा क्रोधमत्तौ श्रीमदन्धौ सुरात्मजौ। तयोर्नुग्रहार्थाय शापं दास्यन्निदं जगौ।।7।
नारद उवाच
न ह्यन्यो जुष्टो जोश्यन् बुद्धिभ्रंशो रजोगुणः।
श्रीमदाभिजात्यादिर्यत्र स्त्री द्युतमसवः।।8।
हन्यन्ते पश्वो यत्र निर्दयैर्जितात्मभिः। मन्यमानैरिमं देहमजरामृत्यु नश्वरम् ।
देवसंज्ञितमप्यन्ते कृमिविद्भस्मासंज्ञितम्। भूतध्रुक् तत्कृते सर्वरं किं वेद निरयो यतः।।10।
देहः किमन्नदातुः स्वं निशेक्तुरमातुरेव च। मातुः पितुर्वा बलिनः क्रेतुरग्नेः शुनोऽपि वा।
एवं साधारणं देहम्व्यक्तप्रभवाप्यम्। कोत् विद्वानात्मसत् कृत्वा हन्ति जन्तुनृतेऽसतः।।12।
असतः श्रीमदण्डस्य दारिद्रयं परमञ्जनम्। आत्मौपम्येन भूतानि दरिद्राः परमीक्षते।।3।
यथा कण्टकविद्धांगो जन्तोर्नेच्छति तां व्यथाम्। जीवसाम्यं गतो लिङ्गार्न तथाविद्धाकंटकः।।14।
दरिद्रो निरहंस्तम्भो मुक्तः सर्वमदैरिः।
कृच्छ्रे यदृच्छयाऽप्नोति तद्धि तस्य परं तपः।।15
नित्यं क्षुत्कमदेहस्य दरिद्रस्यान्नकांक्षिणः।
इन्द्रियान्यनुशुष्यन्ति हिंसापि विनिवर्तते।।16।
दरिद्रस्यैव युज्यन्ते साधवः समदर्शिनः। सदभिः क्षिणोति तं तर्षं तत् आराद् पूर्णयति ।।17
साधूनां समचित्तानां मुकुन्दचरणैशिणाम्। उपेक्षयैः किं धनस्तंभैर्सद्भिरसदाश्रयः।।18।
तदहं मत्तयोर्माध्व्या वारुण्यं श्रीमदन्धयोः। तमोमदं हृष्यामि स्त्रैणयोर्जितात्मनोः।।19।
यदिमौ लोकपालस्य पुत्रौ भूत्वा तमः प्लुतौ। न विश्वाससमात्मानं विजानीतः सुदुर्मदौ।।20।
अतोऽरहतः स्थावर्तं स्यातां नैवं यथा पुनः आरंभ। स्मृतिः स्यन्मत्प्रसादेन तत्रापि मदनुगृहात् ।।21।
वासुदेवस्य सन्निध्यं लब्ध्वा दिव्यश्रच्छते। वृत्तते स्वरलोकतां भूयो लब्धाभक्ति भविष्यतः।।22।
श्रीशुक उवाच
एवमुक्त्वा स देवर्षृसर्गतो नारायणाश्रमम्। नलकुबर्मानिग्रीवावास्तुर्यमलार्जुनौ ।।3।
ऋषिर्भागवतमुख्यस्य सत्यं कर्तुं वाचो हरिः।
जगं शनैकैस्तत्र यत्रास्तां यमलार्जुनौ ।।24 देवर्षिर्मे प्रियतमो यदिमौ धनदात्मजौ।
तत्तथा सदायिष्यामि यद् गीतं तन्महात्मना।।25।
इत्यन्तरेनार्जुनयोः कृष्णस्तु यमयोर्यौ। आत्मनिर्वेशमात्रेण तिर्यगगतमुलुखलम्।।26
बालेन निष्कर्षयतान्वगुलुखलं तद्
दामोद्रेण तारासोतकलिताघृबंधौ।
निष्पेतुः परमविक्रमितातिवेप- स्कन्धप्रवालवितपौ कृतचण्डशब्दौ।। 27
तत्र श्रिय परमाया कुकुभः स्फुरन्तौ
सिद्धवुपेत्य कुजयोरिव जातवेदा:। कृष्णं प्रणम्य शिरसाखिललोकनाथं बुद्धिंजलि विरजसाविदमुचतुः स्म।।28
कृष्ण कृष्ण महायोगसिंस्त्वमाद्यः पुरुषः परः।
व्यक्तिव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः।।29
त्वमेकः सर्वभूतानां देहस्वात्मेन्द्रियेश्वरः। त्वमेव कालो भगवान विष्णुरव्यय ईश्वरः ।।30।
त्वं महान् प्रकृतिः सूक्ष्मरा रजः सत्त्वतमोममयी। त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकारवित्।।31।
गृह्यमान्यस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः। को नविहारहति विज्ञातुं प्रत्यक्षं गुणसंवृतः ।32
तस्मै तुभ्यं भगवते वासुदेवाय वेधसे। आत्मद्योत्गुणैश्चन्नमहिम्ने ब्रह्मणे नमः ।।33।
यस्यावतार ज्ञातन्ते शरीरेष्वशरीरिनः। तैस्तैर्तुल्यातिशयैर्वीर्यैर्देहिश्वसंगतैः।।34।
स भवन सर्वलोकस्य भवाय विभावय च। अवतीर्नोऽशाभागेन संप्राप्तं पतिराशीषाम् ।।35।
नमः परम कल्याण नमः परममंगल। वासुदेवाय शान्ताय यदुनां पतये नमः।।36।
अंजाननिहि नौ भूमस्तवानुचरकिंकरौ। दर्शनं नौ भगवत् ऋषेरसीदनुगृहात्।।37।
वाणी गुणानुकथन श्रवणौ कथां हस्तौ च कर्मसु मनस्तव पदयोर्नः। स्मृतियां शीर्षस्तव निवासजगत्प्रणामे दृष्टिः सततं दर्शनेऽस्तु भवत्त्नूनाम्।।38।
श्रीशुक उवाच इत्थं संकीर्तितस्तभ्यां भगवान गोकुलेश्वरः। दम्ना चोलुखले बद्धः प्रहसन्नः गुह्यकौ ।।39।
भगवान श्रीउवाच
ज्ञातं मम पूरवैतदृष्टि करुणाात्मना।
यच्छ्रीमदण्डयोर्वग्भिर्विभ्रंशोऽनुग्रहः कृतः।।
साधूनां समचित्तानां सूत्रं मत्कृतात्मनाम्। दर्शनान्नो भवेद् बंधः पुंसोऽक्ष्नोः सवितुर्यथा।।41।
तद् गच्छतं मत्परमौ नलकुबेर सदनम्। संजातो मयि भावो वामिप्सितः परमोऽभवः।।42
श्रीशुक उवाच
इत्युक्तौ तैं परिक्रम्य प्रणम्य च पुनः पुनः आरंभ।
बद्धोलूक्लाममंत्र्य जग्मतुर्दिशमुत्तराम।।43
इति श्रीमद्भागवते महापुराणे परमहंस्यं संहितायां दशमस्कंधे पूर्वार्धे नारदशापो नाम
दशमोऽध्यायः ।।10।।