।। क उवाच ।।
ततस्त्रयोदशे वर्षे नमस्कृत्य महेश्वरं ।। भस्मांगरागरुचिरं पंचास्यं दिग्भुजं शुभम् ।।१।।
रुंडमालाधरं सुप्तं चंद्रशेखरमच्युतम् ।। मयूरेशोऽथ जग्राह शशिनं तच्छिरोगतम् ।। २ ।।
क्रीडन्बहिः समायातो बालकैः परिवारितः ।। सुहृद्भिः परिनृत्यद्भिर्वदद्भिश्चपरस्परम् ।। ३ ।।
(यानंतरच्या ४ ते १२ व्या श्लोकाचा पूर्वार्ध यामधे मंगलासुराची गोष्ट असून आपल्या प्रस्तुत पुस्तकात घेतलेल्या गोष्टीशी तिचा थेट संबंध नसल्याने आम्ही तो येथून वगळला आहे. मात्र वाचकांच्या सोयीसाठी मुख्य गोष्ट झाल्यावर शेवटी तो उद्धृत केला आहे. त्याचे भाषांतरही तिथेच त्यानंतर दिले आहे)
।। क उवाच ।।
ततः शिवो ललाटे स्वे नापश्यच्छशिनं यदा ।। १२ ।।
क्रोधसंरक्तनयनोविष्टपंप्रदहन्निव।। गणानूचे रुषाविष्टो रक्षणं क्रियते कथं ।। १३ ।।
केन दैत्येन नीतो मे ललाटस्थोऽमलः शशी ।।
।। क उवाच ।।
ततो लीना गणाः सर्वे कंपमाना भयातुराः ।। १४ ।।
अपरे धैर्यमालंब्य वदंति स्म शिवं प्रति।। उमाकांत भवत्पुत्रो मयूरेश्वरसंज्ञकः ।। १५ ।।
क्रीडितुं बहिरायातस्तस्य हस्ते विलोकितः।। चंद्रस्तेन कदा नीतो नजानीमो वयं विभो ।। १६ ।।
इति तद्वचनं श्रुत्वा प्रोचे रुष्टो महेश्वरः।। कथं नु क्रियते रक्षा भवद्भिर्भक्ष्यतत्परैः ।। १७ ।।
चंद्रो वा चंद्रहर्ता वा यद्यानीतस्तथा शुभं।। नोचेद्भस्मीकरिष्यामि सर्वेषां नात्र संशयः ।। १८ ।।
ततस्ते क्षुब्धमनसो धावमानास्त्वरान्विताः।। मयूरेशं समभ्येत्य प्राभणन् रुष्टचेतसः ।। १९ ।।
याहि दुष्ट शिवं देवं चंद्रं वा यच्छ तस्कर।। गणवाक्यं परिश्रुत्य चुकोप गणनायकः ।। २० ।।
न मेऽस्ति गणनापि भवतां तस्य वा गणाः ।। जगत्रयजनन्या मे तनयस्य प्रभाविनः ।। २१ ।।
।।क उवाच ।।
तस्य श्वासेन सर्वे ते वात्यापत्रमिवोद्धृतां।। पेतुः शिवस्य पुरतो गणा दीनास्तदाखिलाः ।। २२ ।।
अतिरोषान्महादेवः प्रमथादीनथाब्रवीत्।। आनीयतां संदुष्टात्मा बध्वोमातनयो लघुः ।। २३ ।।
ते तु शीघ्रतरं याता यत्र क्रीडारतः शिशुः।। ददृशुस्तं शिशुगतं क्रीडंतमकुतोभयम् ।। २४ ।।
वेष्टितुं तान्समायातान्मोहयित्वा विनायकः ।। अंतर्हितश्चतुर्दिक्षु गणास्ते तं व्यलोकयन् ।। २५ ।।
गृहे गृहे काननेषु नापश्यंस्ते विनायकम्।। क्वचिद् दृष्ट्वा तु तं प्राहुरस्मदग्रे कथं भवान् ।। २६ ।।
गन्तुं शक्तो ब्रह्मलोके स्थितं नेष्याम तं शिवम्।। एवमंतर्हितो दृश्यो वारंवारं बभूव सः ।। २७ ।।
ततः खिन्नान्गणान्दृष्ट्वापरमात्मा कृपान्वितः।। तस्थौ तत्पुरतः सम्यग्दृष्ट्वा तं हर्षनिर्भराः ।। २८ ।।
बबंधुर्गिरिजासूनुं निन्युस्ते शंकरं प्रति।। पृथिवीभारसदृशमुपविष्टं तु ते गणाः ।। २९ ।।
न शेकुरुत्थापयितुं ततो विस्मितमानसाः।। हतोद्यमागणाः सर्वे शिवमेत्य समूचिरे ।। ३० ।।
सर्वे वयं समानेतुमेकं शक्ता न शंकर।। आज्ञापयामास शिवो नंदिनं पुरतः स्थितम् ।। ३१ ।।
झटित्यानय गच्छ त्वं मयूरेशं तु तस्करम्।।
।। नंद्युवाच।।
शेषं सूर्यं शशांकं च हनिष्येऽहं तवाज्ञया ।। ३२ ।।
कनीयसो न मे काचिद्गणनास्ति महेश्वर ।।
।।क उवाच ।।
इत्युक्त्वागाद्वायुवेगो भंजन्वृक्षांश्च पर्वतान् ।। ३३ ।।
क्रोधसंरक्तनयनस्तीक्ष्णशृंगो ग्रसन् दिवम्।। उवाच तं मयूरेशं याहि रे त्वं शिवं प्रति ।। ३४ ।।
नो चेदद्य नयिष्यामि न समो हि गणैरहम्।। एवं वदति तस्मिंस्तु मयूरेशो रुषान्वितः ।। ३५ ।।
श्वासं चक्रेऽक्षिपत्तं तु गमनागमसंकुले।। तत्याज तं दृढं श्वासादतिखिन्नं शिवांतिके ।। ३६ ।।
वमंतं रुधिरं वक्त्रात्पृथिव्यां पतितं तु तम्।। ब्रुवंतं पौरुषं नानामूर्छितं द्विमुहूर्ततः ।। ३७ ।।
अपश्यच्च मयूरेशं जानुभागे स्थितं शिवः ।। देदीप्यमानं वपुषा दिव्यभूषासमन्वितम् ।। ३८ ।।
गणा ऊचुः शिवं दृष्ट्वा भालचंद्रं यथापुरा ।। ललाटे ते शशी देव वृथाज्ञप्ता वयं शिव ।। ३९ ।।
।।शिव उवाच।।
मयूरेशं गणांश्चाह शशिनं वीक्ष्य मस्तके।। श्रांतास्ते च गणास्त्वं च नंदी चापि ममाज्ञया ।। ४० ।।
चंद्रे स्थिते ललाटे मे वृथा युद्धमभूद्धि वः ।।
।।प्रमथाऊचुः।।
अद्य प्रभृति देवेश स्वामी नोऽस्तु मयूरराट् ।। ४१ ।।
।।क उवाच।।
तथेति शिव ऊचे तान्गणराजो भवत्तु सः।। नत्वा शिवं गणेशं च गणेशजननीमपि ।। ४२ ।।
प्रशंसयित्वा देवेशं मयूरेशं तथाविधं।। गर्जंतोऽथ गणा जग्मुर्मुदा स्वं स्वं निवेशनम् ।। ४३ ।।
।।इतिश्रीगणेशपुराणे उत्तरखंडे षडधिकशततमोध्यायः।।