कृष्ण बाप्पानं नमवलं कालिया नागाला!


This story is from Shrimadbhagwat tenth Skhandha and 16th Chapter

श्रीशुक उवाच
विलोक्य दूषितां कृष्णां कृष्णः कृष्णहिना विभुः । तस्या विशुद्धिमन्विच्छन् सर्प तमुदवासयत् ।।१
राजोवाच
कथमन्तर्जलेऽगाधे न्यगृह्णाद् भगवानहिम् । स वै बहुयुगावासं यथाऽऽसीद् विप्र कथ्यताम् ।।२
ब्रह्मन् भगवतस्तस्य भूम्नः स्वच्छन्दवर्तिनः । गोपालोदारचरितं कस्तृप्येतामृतं जुषन् ।।३
श्रीशुक उवाच
कालिन्द्यां कालियस्यासीद्धदः कश्चिद् विषाग्निना । श्रप्यमाणपया यस्मिन् पतन्त्युपरिगाः खगाः ।।४
विप्रुष्मता विषोदोर्मिमारुतेनाभिमर्शिताः । म्रियन्ते तीरगा यस्य प्राणिनः स्थिर जङ्गमाः ।।५
तं चण्डवेगविषवीर्यमवेक्ष्य तेन दुष्टां नदीं च खलसंयमनावतारः ।
कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्ग-मास्फोट्य गाढरशनो न्यपतद् विषोदे ।।६
सर्पहृदः पुरुषसारनिपातवेग-संक्षोभितोरगविषोच्छ्वसिताम्बुराशिः ।
पर्यक् प्लुतो विषकषायविभीषणोर्मि-र्धावन् धनुःशतमनन्तबलस्य किं तत् ।।७
तस्य हृदे विहरतो भुजदण्डघूर्ण-वार्घोषमङ्ग वरवारणविक्रमस्य । आश्रुत्य तत् स्वसदनाभिभवं निरीक्ष्य चक्षुःश्रवाः समसरत्तदमृष्यमाणः ।।८
तं प्रेक्षणीयसुकुमारघनावदातं श्रीवत्सपीतवसनं स्मितसुन्दरास्यम् । क्रीडन्तमप्रतिभयं कमलोदराङ्घ्रिं सन्दश्य मर्मसु रुषा भुजया चछाद ।।९
तं नागभोगपरिवीतमदृष्टचेष्ट-मालोक्य तत्प्रियसखाः पशुपा भृशार्ताः
कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा दुःखानुशोकभयमूढधियो निपेतुः ।।१०
गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः । कृष्णे न्यस्तेक्षणा भीता रुदत्य इव तस्थिरे ।।११
अथ व्रजे महोत्पातास्त्रिविधा ह्यतिदारुणाः । उत्पेतुर्भुवि दिव्यात्मन्यासन्नभयशंसिनः ।।१२
तानालक्ष्य भयोद्विग्ना गोपा नन्दपुरोगमाः । विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम् ।।१३
तैर्दुर्निमित्तैर्निधनं मत्वा प्राप्तमतद्विदः । तत्प्राणास्तन्मनस्कास्ते दुःखशोकभयातुराः ।।१४
आबालवृद्धवनिताः सर्वेऽङ्ग पशुवृत्तयः । निर्जग्मुर्गोकुलाद् दीनाः कृष्णदर्शनलालसाः ।।१५
तांस्तथा कातरान् वीक्ष्य भगवान् माधवो बलः । प्रहस्य किंचिन्नोवाच प्रभावज्ञोऽनुजस्य सः ।।१६
तेऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः । भगवल्लक्षणैर्जग्मुः पदव्या यमुनातटम् ।।१७
ते तत्र तत्राब्जयवांकुशाशनि-ध्वजोपपन्नानि पदानि विश्पतेः ।
मार्गे गवामन्यपदान्तरान्तरे निरीक्षमाणा ययुरंग सत्वराः ।।१८
अन्तर्हदे भुजगभोगपरीतमारात् कृष्णं निरीहमुपलभ्य जलाशयान्ते । गोपांश्च मूढधिषणान् परितः पशुंश्च संक्रन्दतः परमकश्मलमापुरार्ताः ।।१९
गोप्योऽनुरक्तमनसो भगवत्यनन्ते तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः । ग्रस्तेऽहिना प्रियतमे भृशदुःखतप्ताः शून्यं प्रियव्यतिहृतं ददृशुस्त्रिलोकम् ।।२०
ताः कृष्णमातरमपत्यमनुप्रविष्टां तुल्यव्यथाः समनुगृह्य शुचः स्रवन्त्यः ।
तास्ता व्रजप्रियकथाः कथयन्त्य आसन् कृष्णाननेऽर्पितदृशो मृतकप्रतीकाः ।।२१
कृष्णप्राणान्निर्विशतो नन्दादीन् वीक्ष्य तं हृदम् । प्रत्यषेधत् स भगवान् रामः कृष्णानुभाववित् ।।२२
इत्थं स्वगोकुलमनन्यगतिं निरीक्ष्य सस्त्रीकुमारमतिदुःखितमात्महेतोः ।
आज्ञाय मर्त्यपदवीमनुवर्तमानः स्थित्वा मुहूर्तमुदतिष्ठदुरंगबन्धात् ।।२३
तत्प्रथ्यमानवपुषा व्यथितात्मभोग-स्त्यक्त्वोन्नमय्य कुपितः स्वफणान् भुजङ्गः। तस्थौ श्वसञ्छ्वसनरन्ध्रविषाम्बरीष-स्तब्धेक्षणोल्मुकमुखो हरिमीक्षमाणः ।।२४
तं जिह्वया द्विशिखया परिलेलिहानं द्वे सृक्किणी ह्यतिकरालविषाग्निदृष्टिम् । क्रीडन्नमुं परिससार यथा खगेन्द्रो बभ्राम सोऽप्यवसरं प्रसमीक्षमाणः ।।२५
एवं परिभ्रमहतौजसमुन्नतांस-मानम्य तत्पृथुशिर: स्वधिरूढ आद्यः । तन्मूर्धरत्ननिकरस्पर्शातिताम्र-पादाम्बुजोऽखिलकलादिगुरुर्ननर्त ।।२६
तं नर्तुमुद्यतमवेक्ष्य तदा तदीय-गन्धर्वसिद्धसुरचारणदेववध्वः । प्रीत्या मृदङ्गपणवानकवाद्यगीत-पुष्पोपहारनुतिभिः सहसोपसेदुः ।।२७
यद् यच्छिरो न नमतेऽङ्ग शतैकशीर्ष्ण-स्तत्तन् ममर्द खरदण्डधरोऽङ्घ्रिपातैः । क्षीणायुषो भ्रमत उल्बणमास्यतोऽसृङ् नस्तो वमन् परमकश्मलमाप नागः ।।२८
तस्याक्षिभिर्गरलमुद्वमतः शिरस्सु यद् यत् समुन्नमति निःश्वसतो रुषोच्चैः ।
नृत्यन् पदानुनमयन् दमयाम्बभूव पुष्पैः प्रपूजित इवेह पुमान् पुराणः ।।२९
तच्चित्रताण्डवविरुग्णफणातपत्रो रक्तं मुखैरुरु वमन् नृप भग्नगात्रः ।
स्मृत्वा चराचरगुरुं पुरुषं पुराणं नारायणं तमरणं मनसा जगाम ।।३०
कृष्णस्य गर्भजगतोऽतिभरावसन्नं पाष्र्णिप्रहारपरिरुग्णफणातपत्रम् ।
दृष्ट्वाहिमाद्यमुपसेदुरमुष्य पत्न्य आर्ताः श्लथद्वसनभूषणकेशबन्धाः ।।३१
तास्तं सुविग्नमनसोऽथ पुरस्कृतार्भाः कायं निधाय भुवि भूतपतिं प्रणेमुः ।
साध्व्यः कृताञ्जलिपुटाः शमलस्य भर्तु-र्मोक्षेप्सवः शरणदं शरणं प्रपन्नाः ।।३२
नागपत्न्य ऊचुः
न्याय्यो हि दण्डः कृतकिल्बिषेऽस्मिं-स्तवावतारः खलनिग्रहाय ।
रिपोः सुतानामपि तुल्यदृष्टे-र्धत्से दमं फलमेवानुशंसन् ।।३३
अनुग्रहोऽयं भवतः कृतो हि नो दण्डोऽसतां ते खलु कल्मषापहः ।
यद् दन्दशूकत्वममुष्य देहिनः क्रोधोऽपि तेऽनुग्रह एव सम्मतः ।।३४
तपः सुतप्तं किमनेन पूर्व निरस्तमानेन च मानदेन ।
धर्मोऽथ वा सर्वजनानुकम्पया यतो भवांस्तुष्यति सर्वजीवः ।।३५
कस्यानुभावोऽस्य न देव विद्महे तवाङ्घ्रिरेणुस्पर्शाधिकारः ।
यद्वाञ्छया श्रीर्ललनाऽऽचरत्तपो विहाय कामान् सुचिरं धृतव्रता ।।३६
न नाकपृष्ठं न च सार्वभौमं न पारमेष्ठ्यं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा वाञ्छन्ति यत्पादरजः प्रपन्नाः ।।३७
तदेष नाथाप दुरापमन्यै-स्तमोजनिः क्रोधवशोऽप्यहीशः ।
संसारचक्रे भ्रमतः शरीरिणो यदिच्छतः स्याद् विभवः समक्षः ।।३८
नमस्तुभ्यं भगवते पुरुषाय महात्मने ।
भूतावासाय भूताय पराय परमात्मने ।।३९
ज्ञानविज्ञाननिधये ब्रह्मणेऽनन्तशक्तये । अगुणायाविकाराय नमस्तेऽप्राकृताय च ।।४०
कालाय कालनाभाय कालावयवसाक्षिणे । विश्वाय तदुपद्रष्ट्रे तत्कर्ते विश्वहेतवे ।।४१
भूतमात्रेन्द्रियप्राणमनोबुद्धयाशयात्मने । त्रिगुणेनाभिमानेन गूढस्वात्मानुभूतये ।।४२
नमोऽनन्ताय सूक्ष्माय कूटस्थाय विपश्चिते । नानावादानुरोधाय वाच्चवाचकशक्तये ।।४३
नमः प्रमाणमूलाय कवये शास्त्रयोनये । प्रवृत्ताय निवृत्ताय निगमाय नमो नमः ।।४४
नमः कृष्णाय रामाय वसुदेवसुताय च । प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ।।४५
नमो गुणप्रदीपाय गुणात्मच्छादनाय च । गुणवृत्त्युपलक्ष्याय गुणद्रष्ट्रे स्वसंविदे ।।४६
अव्याकृतविहाराय सर्वव्याकृतसिद्धये । हृषीकेश नमस्तेऽस्तु मुनये मौनशीलिने ।।४७
परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः । अविश्वाय च विश्वाय तद्दष्ट्रेऽस्य च हेतवे ।।४८
त्वं ह्यस्य जन्मस्थितिसंयमान् प्रभो गुणैरनीहोऽकृत कालशक्तिधृक् । तत्तत्स्वभावान् प्रतिबोधयन् सतः समीक्षयामोघविहार ईहसे ।।४९
तस्यैव तेऽमूस्तनवस्त्रिलोक्यां शान्ता अशान्ता उत मूढयोनयः । शान्ताः प्रियास्ते ह्यधुनावितुं सतां स्थातुश्च ते धर्मपरीप्सयेहतः ।।५०
अपराधः सकृद् भर्त्रा सोढव्यः स्वप्रजाकृतः । क्षन्तुमर्हसि शान्तात्मन् मूढस्य त्वामजानतः ।।५१
अनुगृह्णीष्व भगवन् प्राणांस्त्यजति पन्नगः । स्त्रीणां नः साधुशोच्यानां पतिः प्राणः प्रदीयताम् ।।५२
विधेहि ते किङ्करीणामनुष्ठेयं तवाज्ञया । यच्छ्रद्धयानुतिष्ठन् वै मुच्यते सर्वतोभयात् ।।५३
श्रीशुक उवाच
इत्थं स नागपत्नीभिर्भगवान् समभिष्टुतः । मूर्च्छितं भग्नशिरसं विससर्जाङ्घ्रिकुट्टनैः ।।५४
प्रतिलब्धेन्द्रियप्राणः कालियः शनकैर्हरिम् । कृच्छ्रात् समुच्छ्वसन् दीनः कृष्णं प्राह कृताञ्जलिः ।।५५
कालिय उवाच
वयं खलाः सहोत्पत्त्या तामसा दीर्घमन्यवः । स्वभावो दुस्त्यजो नाथ लोकानां यदसद्ग्रहः ।।५६
त्वया सृष्टमिदं विश्वं धातर्गुणविसर्जनम् । नानास्वभाववीर्योंजोयोनिबीजाशयाकृति ।।५७
वयं च तत्र भगवन् सर्पा जात्युरुमन्यवः । कथं त्यजामस्त्वन्मायां दुस्त्यजां मोहिताः स्वयम् ।।५८
भवान् हि कारणं तत्र सर्वज्ञो जगदीश्वरः ।
अनुग्रहं निग्रहं वा मन्यसे तद् विधेहि नः ।।५९
श्रीशुक उवाच
इत्याकर्ण्य वचः प्राह भगवान् कार्यमानुषः । नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् । स्वज्ञात्यपत्यदाराढ्यो गोनृभिर्भुज्यतां नदी ।।६०
य एतत् संस्मरेन्मर्त्यस्तुभ्यं मदनुशासनम् । कीर्तयन्नुभयोः सन्ध्योर्न युष्मद् भयमाप्नुयात् ।।६१
योऽस्मिन् स्नात्वा मदाक्रीडे देवादींस्तर्पयेज्जलैः । उपोष्य मां स्मरन्नर्चेत् सर्वपापैः प्रमुच्यते ।।६२
द्वीपं रमणकं हित्वा हृदमेतमुपाश्रितः ।
यद्भयात् स सुपर्णस्त्वां नाद्यान्मत्पादलाञ्छितम् ।।६३
श्रीशुक उवाांच
एवमुक्तो भगवता कृष्णेनाद्भुतकर्मणा । तं पूजयामास मुदा नागपत्न्यश्च सादरम् ।।६४
दिव्याम्बरस्रङ्मणिभिः परार्यैरपि भूषणैः । दिव्यगन्धानुलेपैश्च महत्योत्पलमालया ।।६५
पूजयित्वा जगन्नाथं प्रसाद्य गरुडध्वजम् । ततः प्रीतोऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् ।।६६
सकलत्रसुहृत्पुत्रो द्वीपमब्धेर्जगाम ह । तदैव सामृतजला यमुना निर्विषाभवत् । अनुग्रहाद् भगवतः क्रीडामानुषरूपिणः ।।६७

Dashamskandha Chapter 16
Shri Shuka said
1 Lord Krishna saw that Kaliya Naga had polluted the Yamuna River and decided to purify it and Lord Krishna chased that snake away from there.

King Parikshit said
2 O Brahman! How did the Lord catch this snake in such deep water? And how did he stay there for such a long time? Please tell me.

3 O Brahman! The omnipresent Lord can act according to His will. Will anyone be satisfied by enjoying the pastimes of the Gopala form?

Shri Shuka said
4 Kaliya Naga had a pond in the Yamuna River. The water in it boiled due to the fire of the object. Birds flying over the pond used to fall into that water.

5 The wind used to blow through the waves of the poisonous water in this pond. Then the dew of that water would fly away with that wind, then all the animals on the banks of the Yamuna, the trees, etc., fixed and cows, etc., movable, would burn and die.

6 The Lord saw the power of the poison flowing at a great speed and the river polluted by it. Lord Krishna's incarnation was to suppress the wicked. So he climbed a very tall Kadamba tree, he covered his waist with a sheet and made a loud noise and jumped into the poisonous water.

7 The water in that cave where the snake was was churning due to the poisonous breath of the snake. Also, due to the speed of the Lord's powerful jump, it started churning. It started churning all around, due to the poison, red and yellow terrifying waves started churning on it. The water started flowing for a distance of a hundred bows. But what about the Lord who has infinite power?

8 Parikshit! He then started swimming in the water. The water started to penetrate with his arms like rods. He was moving forward like a strong elephant cutting through the water. The snake heard that sound and saw that someone was walking towards his abode. He could not bear it, he also moved forward.

9 Then he saw a very beautiful and young boy. His radiance was like a black cloud. He had the Srivatsa mark on his chest and was dressed in yellow silk. A smile was spreading on his beautiful face. He was playing fearlessly. His steps were as soft as the core of a lotus. In anger, he bit the child's heart and covered him with his tangle.

10 The snake had completely surrounded Krishna with its tangle and there was no movement in his place. Seeing this, his dear friend Gopala became very upset. Because he had devoted himself, his friends, his wealth, his wife and all his desires to Krishna. He was saddened, grieved, his heart was filled with fear and his intellect was paralyzed and he fell to the ground.

11 The cows, bulls and calves of various ages, who were nearby, all became very sad and started to cry. Their eyes were fixed on Krishna and they stood there shedding tears.

12 Here in Vraja, three types of very big and terrible disasters started happening in three places, on the ground, in space and in the body. They started giving warnings of fear.

13 Seeing that, Nanda and all the gopas trembled with fear. They realized that Krishna alone, apart from Balarama, had taken the cows to graze.

14 Krishna was their life. He was also their mind. Therefore, imagining the dangers to Krishna's life due to those inauspicious signs, they were distressed with sorrow, grief and fear.

15 Oh king! All the gopas, men and women, from young children to the elderly, became very frightened and, eager to see Krishna, came out of Gokula.

16 Seeing them so frightened, Lord Balarama - who was like another Madhav. Without saying anything, he started laughing softly. He knew the influence of his younger brother very well.

17 Following the footsteps of his beloved Krishna, which bore divine signs, they reached the banks of the Yamuna by foot.

18 Along the way, along with the hoof marks of cows, there were footprints of others. Among them were the footprints of the Lord of the Universe. On them were the symbols of lotus, yaw, hook, thunderbolt and flag. Looking at those symbols, they walked very quickly.

19 They saw Krishna, who was fixed in the well without moving, as if he were a snake, from a distance, and on the bank of the well, the dejected and distressed cowherd and the animals with him were crying. The intellect of the gopas was dulled.

20 The mind of the gopis was attached to the presence of the Infinite Lord. They remembered His sweetness, His smile, His look, His speech, all this. When their beloved Krishna was caught in the snake's snare, they became extremely sad and distressed. The three worlds without their beloved Krishna began to seem empty to them.

21 Those gopis held Krishna's mother, who was following her son to enter the Yamuna. Their sorrow was also like hers. It was as if grief was flowing from their eyes. They were telling each other the stories of Gokula. Their eyes were fixed on Krishna. Some of them were even dead.

22 Krishna's Nandadi Gopis, who were the life and soul of Krishna, started to enter that cave, but Balarama, who knew Krishna's influence, stopped them from doing so.

23 Thus, Krishna realized that Gokula had no other movement except for him. Knowing that the women and children of Gokula were all very sad because of him, Krishna, who behaved like a human, remained still for a while and then suddenly stood up from the snake's clutches.

24 The snake's body started to hurt because of Krishna's swelling body. He got angry, he gave up his time and raised his fan and

Translation missing: en.general.search.loading