पुलस्त्य उवाच -
एतस्मिन्नन्तरे पूर्वं व्यासशिष्यो महामुनिः। नमस्कृत्य गुरुं भीष्मं संजयः परिपृच्छति ।। १
संजय उवाच --
देवांनां पूजनोपायं क्रमं ब्रूहि सुनिश्चितम् ।अग्रे पूज्यतमः कोऽसौ को मध्ये नित्यपूजने ।। २
अन्ते च पूजा कस्यैव कस्य को वा प्रभावकः। किं वा कं च फलं ब्रह्मन्पूजयित्वा लभेन्नरः || ३
व्यास उवाच
गणेशं पूजयेदग्रे अविघ्नार्थं परेह च। विनायकत्वं प्राप्नोति यथा गौरीसुतो हि सः ।। ४
पार्वत्यजनयत्पूर्वं सुतौ महेश्वरादिमौ । सर्वलोकधरौ शूरौ देवौ स्कन्दगणाधिपौ ।। ५
तौ च दृष्ट्वा [* च त्रिदशाः श्रद्धया परयाऽन्विताः। सुधयोत्पादितं दिव्यं तस्यै ददुः प्रमोदकम् ।।६
दृष्ट्वा तु मोदकं ताभ्यां जनन्यामर्थितं तदा । ततस्तु विस्मिता देवी सुतावेवाप्यभाषत] ।।७
पार्वत्युवाच
इदं तु मोदकं पुत्रौ देवैर्दत्तं मुदाऽन्वितैः।महाबुद्धीति विख्यातं सुधया परिनिर्मितम् || ८
गुणं चास्य प्रवक्ष्यामि शृणुतं वा समाहितौ। अस्यैवाऽऽघ्राणमात्रेण अमरत्वं भवेद् ध्रुवम् || ९
सर्वशास्त्रार्थतत्त्वज्ञः सर्वशस्त्रास्त्रकोविदः। निपुणः
सर्वतन्त्रेषु लेखकश्चित्रकृत्सुधीः।। १०
ज्ञानविज्ञानतत्त्वज्ञः सर्वज्ञो नात्र संशयः ।पुत्रौ धर्मादधिकतां
प्राप्य सिद्धिशतं व्रजेत्।।
यस्तस्य वै प्रदास्यामि पितुस्ते संमतं त्विदम् ।। ११
व्यास उवाच
श्रुत्वा मातृमुखादेवं वचः परमकोविदः। स्कन्दस्तीर्थं ययौ
सद्यः सर्वं त्रिभुवनस्थितम् ।। १२
बर्हिणं स्वं समारुह्य
त्वभिषेकः कृतः क्षणात्। पितरौ प्रदक्षिणं कृत्वा लम्बोदरधरः सुधीः || १३
लम्बोदरं (ततश्चासौ) मुदा युक्तः पितुरग्राग्रतः स्थितः।
पुरतश्च तथा स्कन्दो देहि मां हि ब्रुवन्स्थितः
ततः सुतौ समीक्ष्याथ पार्वती विस्मिताऽब्रवीत्।। १४
पार्वत्युवाच
सर्वतीर्थाभिषेकैस्तु सर्वदेवनतैस्तथा । सर्वयज्ञव्रतैर्मन्त्रैर्योगैरन्यैर्यमैस्तथा।।
१५
पित्रोरर्चाकृतस्यैव कलां नार्हति षोडशीम्। तस्मात्सुतशतैरेषोऽधिकः
शतगणैरपि।। १६
अतो ददामि हेरम्बे मोदकं देवनिर्मितम्। अस्यैव का(एतस्मात्का)रणादस्य
अग्रे पूजा मखेषु च वेदशास्त्रस्तवादौ च नित्यं पूजाविधासु च।। १८
व्यास उवाच
पार्वत्या सह भूतेशो ददौ तस्मै वरं महत् ।।१९
महादेव उवाच
अस्यैव पूजनादग्रे देवास्तुष्टा भवन्तु च सर्वासामपि देवीनां
पितॄणां च समन्ततः ।।
तोषो भवतु नित्यं च पूजितेऽग्रे गणेश्वरे ।। २० ।।