.. क उवाच ।।
ततस्त्रयोदशे वर्षे नमस्कृत्य महेश्वरं।। भस्मांगरागुरुचिरं पंचस्यं दिग्भुजं शुभम्।।
रुण्डमालाधरं सुप्तं चन्द्रमच्युतम्।। मृयेशोऽथ जगराः शशिनं तच्छिरोगतम।। 2..
कृदन्भिः समयातो बालकैः परिवतः।। सुहृद्भिः परिणृत्यद्भिर्वदाभिश्चस्परस्परम्।। 3 ..
(यानंतरच्या 4 ते 12 व्या श्लोका पूर्वार्ध यमधे मंगलासुरचाची गोष्ट असुन आपल्या प्रस्तुति पुस्तक घेतललेलिया गोश्तिशी तिचा थेट संबंध नसल्याने आम्ही तो येथुन वगला आहे। मत्र वाचकांच्या सोयासाथी मुख्य गोष्ट झाल्यावर शेवति तो प्रतिष्ठित केला आहे। त्याचे भाषांताथी तिथेच त्यानंतर दिले आहे)
.. क उवाच ।।
ततः शिवो ललते स्वे नापश्यच्छिनं यदा।। 12..
क्रोधसंरक्तन्यनोविष्टपंप्रदहन्निव।। गणानुचे रुषविष्टो रक्षणं क्रियते कथं।। 13।।
केन दैत्येन नीतो मे ललाटस्थोऽमलः शशी।।
.. क उवाच ।।
ततो लीना गणः सर्वे कम्पमाना भयतुराः।। 14।।
अपरे गारिअमालम्ब्य वदन्ति स्म शिवं प्रति।। उमाकान्त भवत्पुत्रो मृयेश्वरसंज्ञकः।। 15।।
क्रीदितुं बहिरायतस्तस्य हस्ते विलोकितः।। चन्द्रस्तेन कदा नीतो नजानिमो वयं विभो।। 16।।
इति तद्वचनं श्रुत्वा प्रोचे रुष्टो महेश्वरः।। कथं नु क्रियते रक्षा भवद्भिर्भक्ष्यतत्परैः।। 17।।
चन्द्रो वा चन्द्रहर्ता वा यद्यनीतस्तथा शुभं।। नोचेद्भस्मिकरिष्यमि सर्वेषां नात्र संशयः।। 18।।
ततस्ते क्षुब्धमानसो धावमानस्त्वरान्विता:। मृदुशं समाभ्येत्य प्रभन्न रुष्टचेतसः।। 19.
याहि दुष्ट शिवं देवं चंद्रं वा यच्छ चोर।। गणवाक्यं परिश्रुत्य चुकोप गणनायः।। 2020।
न मेऽस्तिपि गणना भवतां तस्य वा गणः।। जगत्राजन्या मे तन्यस्य प्रभाविनः।। 21।।
।।क उवाच।।
तस्य श्वासेण सर्वे ते वात्यापत्रमिवोदृतां।। पेतुः शिवस्य पुरतो गण दीनस्तदाखिलाः।। 22।।
अतिरोशनमहादेवः प्रमथादिन्थब्रवीत्।। अनियतां संदुष्टात्मा बधुमोतनयो लघुः।। 30।।
ते तु शीघ्रतरं याता यत्र क्रीदारतः शिशुः।। ददृषुस्तं शिशुगतं क्रीदन्तमकुतोभ्यम्।। 24।।
वेष्टितुं तंसमायातनमोहयित्वा विनायकः।। अंतर्हितश्चतुर्दिक्षु गणनास्ते तं व्लोक्यन्।। 25 ..
गृहे गृहे कनानेषु नापश्यन्स्ते विनायकम्।। क्वचिद् दृष्ट्वा तु तं प्राहुर्स्मदग्रे कथं भवन्।। 26 ..
गन्तुं शक्तो ब्रह्मलोके स्थितं नेश्याम तं शिवम्।। एवमन्तर्हितो दृश्यो वारंवारं बभुव सः।। 27 ..
ततः खिन्नंगनान्द्रिष्ट्वापरमात्मा कृपान्वितः।। तस्थौ तत्पुरः सम्यग्दृष्ट्वा तं हर्षनिर्भरः।। 28।।
बभ्यार्गिरिजासूनुं निन्यस्ते शंकरं प्रति।। पृथिवीभारसदृशमुपविष्टं तु ते गणः।। 29 ..
न शेकुरुथापयितुं ततो विस्मितमानसाः।। हतोद्यमगनाः सर्वे शिवमेत्ये मित्रे।। 30।।
सर्वे वयं समानेतुमेकं शक्ता न शंकर।। आज्ञापायमस शिवो नन्दिनं पुरतः स्थितम्।। 31 ..
झजित्यान्य गच्छ त्वं मृरेशं तु चोरम्।।
.. नन्दौवाच।।
शेषं सूर्यं शशाकं च हानिष्येऽहं तवाज्ञया।। 32 ..
कनीयसो न मे काचिद्गणनास्ति महेश्वर।।
।।क उवाच।।
इत्युक्त्वागाद्वायुवेगो भंजन्वृक्षांश्च पर्वतान्।। 33 ..
क्रोधसंरक्तनयनस्तिष्णश्रृंगो ग्रसन दिवम्।। उवाच तं मृयेषं याहि रे त्वं शिवं प्रति।। 34 ..
नो चेदद्य नैयिष्यामि न समो हि गणैरहम्।। एवं वदति तस्मिनस्तु मृयेषो रुशान्वितः।। 35..
श्वासं चक्रेऽक्षिप्तं तु गमनागमसंकुले।। तत्याज तं दृष्टं श्वासादतिखिन्नं शिवान्तिके।। 36 ..
वामन्तं रुधिरं वक्त्रात्पृथिव्यां पतितं तु तम।। ब्रुवन्तं पौरुषं नानामूर्छितं द्विमुहुर्ततः।। 37 ..
अपश्याच्च मृयेषं जानुभागे स्थितं शिवः।। देदीप्यमानं वपुषा दिव्यभूषासमन्वितम्।। 38.
गण उच्चः शिवं दृष्ट्वा भालचंद्रं यथापुरा।। ललते ते शशि देव वृथाजप्त वयं शिव।। 39 ..
।।शिव उवाच।।
मृयेशं गणेशश्च शशिनं विक्षय मस्तके।। श्रांतस्ते च गणेशत्वं च नंदी चापि ममज्ञया।। 40।।
चन्द्रे स्थिते ललते मे वृथा युद्धमबुद्धि वः।।
।।प्रमथौचुः।।
अद्य प्रभृति देवेश स्वामी नोऽस्तु मृरत्।। 41 ..
।।क उवाच।।
तत्थेति शिव उच्चे तांगनाराजो भवत्तु सः।। नट्वा शिवं गणेशं च गणेशजनीमपि।। 42 ..
प्रशंसयित्वा देवेशं मृयेषं तथाविधं।। गर्जनतोऽथ गण जग्मुर्मुदा स्वं स्वं निवेशनम्।। 43 ..
।।इतिश्रीगणेशपुराणे उत्तरखंडे षडधिकशतमोध्यायः।।